Declension table of ?atyūrdhvākṣa

Deva

NeuterSingularDualPlural
Nominativeatyūrdhvākṣam atyūrdhvākṣe atyūrdhvākṣāṇi
Vocativeatyūrdhvākṣa atyūrdhvākṣe atyūrdhvākṣāṇi
Accusativeatyūrdhvākṣam atyūrdhvākṣe atyūrdhvākṣāṇi
Instrumentalatyūrdhvākṣeṇa atyūrdhvākṣābhyām atyūrdhvākṣaiḥ
Dativeatyūrdhvākṣāya atyūrdhvākṣābhyām atyūrdhvākṣebhyaḥ
Ablativeatyūrdhvākṣāt atyūrdhvākṣābhyām atyūrdhvākṣebhyaḥ
Genitiveatyūrdhvākṣasya atyūrdhvākṣayoḥ atyūrdhvākṣāṇām
Locativeatyūrdhvākṣe atyūrdhvākṣayoḥ atyūrdhvākṣeṣu

Compound atyūrdhvākṣa -

Adverb -atyūrdhvākṣam -atyūrdhvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria