Declension table of ?atyutsāha

Deva

MasculineSingularDualPlural
Nominativeatyutsāhaḥ atyutsāhau atyutsāhāḥ
Vocativeatyutsāha atyutsāhau atyutsāhāḥ
Accusativeatyutsāham atyutsāhau atyutsāhān
Instrumentalatyutsāhena atyutsāhābhyām atyutsāhaiḥ atyutsāhebhiḥ
Dativeatyutsāhāya atyutsāhābhyām atyutsāhebhyaḥ
Ablativeatyutsāhāt atyutsāhābhyām atyutsāhebhyaḥ
Genitiveatyutsāhasya atyutsāhayoḥ atyutsāhānām
Locativeatyutsāhe atyutsāhayoḥ atyutsāheṣu

Compound atyutsāha -

Adverb -atyutsāham -atyutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria