Declension table of ?atyutkaṭa

Deva

NeuterSingularDualPlural
Nominativeatyutkaṭam atyutkaṭe atyutkaṭāni
Vocativeatyutkaṭa atyutkaṭe atyutkaṭāni
Accusativeatyutkaṭam atyutkaṭe atyutkaṭāni
Instrumentalatyutkaṭena atyutkaṭābhyām atyutkaṭaiḥ
Dativeatyutkaṭāya atyutkaṭābhyām atyutkaṭebhyaḥ
Ablativeatyutkaṭāt atyutkaṭābhyām atyutkaṭebhyaḥ
Genitiveatyutkaṭasya atyutkaṭayoḥ atyutkaṭānām
Locativeatyutkaṭe atyutkaṭayoḥ atyutkaṭeṣu

Compound atyutkaṭa -

Adverb -atyutkaṭam -atyutkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria