Declension table of ?atyutkaṭa

Deva

MasculineSingularDualPlural
Nominativeatyutkaṭaḥ atyutkaṭau atyutkaṭāḥ
Vocativeatyutkaṭa atyutkaṭau atyutkaṭāḥ
Accusativeatyutkaṭam atyutkaṭau atyutkaṭān
Instrumentalatyutkaṭena atyutkaṭābhyām atyutkaṭaiḥ atyutkaṭebhiḥ
Dativeatyutkaṭāya atyutkaṭābhyām atyutkaṭebhyaḥ
Ablativeatyutkaṭāt atyutkaṭābhyām atyutkaṭebhyaḥ
Genitiveatyutkaṭasya atyutkaṭayoḥ atyutkaṭānām
Locativeatyutkaṭe atyutkaṭayoḥ atyutkaṭeṣu

Compound atyutkaṭa -

Adverb -atyutkaṭam -atyutkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria