Declension table of ?atyulbaṇa

Deva

NeuterSingularDualPlural
Nominativeatyulbaṇam atyulbaṇe atyulbaṇāni
Vocativeatyulbaṇa atyulbaṇe atyulbaṇāni
Accusativeatyulbaṇam atyulbaṇe atyulbaṇāni
Instrumentalatyulbaṇena atyulbaṇābhyām atyulbaṇaiḥ
Dativeatyulbaṇāya atyulbaṇābhyām atyulbaṇebhyaḥ
Ablativeatyulbaṇāt atyulbaṇābhyām atyulbaṇebhyaḥ
Genitiveatyulbaṇasya atyulbaṇayoḥ atyulbaṇānām
Locativeatyulbaṇe atyulbaṇayoḥ atyulbaṇeṣu

Compound atyulbaṇa -

Adverb -atyulbaṇam -atyulbaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria