Declension table of ?atyuccairdhvani

Deva

MasculineSingularDualPlural
Nominativeatyuccairdhvaniḥ atyuccairdhvanī atyuccairdhvanayaḥ
Vocativeatyuccairdhvane atyuccairdhvanī atyuccairdhvanayaḥ
Accusativeatyuccairdhvanim atyuccairdhvanī atyuccairdhvanīn
Instrumentalatyuccairdhvaninā atyuccairdhvanibhyām atyuccairdhvanibhiḥ
Dativeatyuccairdhvanaye atyuccairdhvanibhyām atyuccairdhvanibhyaḥ
Ablativeatyuccairdhvaneḥ atyuccairdhvanibhyām atyuccairdhvanibhyaḥ
Genitiveatyuccairdhvaneḥ atyuccairdhvanyoḥ atyuccairdhvanīnām
Locativeatyuccairdhvanau atyuccairdhvanyoḥ atyuccairdhvaniṣu

Compound atyuccairdhvani -

Adverb -atyuccairdhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria