Declension table of atyuṣṇa

Deva

MasculineSingularDualPlural
Nominativeatyuṣṇaḥ atyuṣṇau atyuṣṇāḥ
Vocativeatyuṣṇa atyuṣṇau atyuṣṇāḥ
Accusativeatyuṣṇam atyuṣṇau atyuṣṇān
Instrumentalatyuṣṇena atyuṣṇābhyām atyuṣṇaiḥ atyuṣṇebhiḥ
Dativeatyuṣṇāya atyuṣṇābhyām atyuṣṇebhyaḥ
Ablativeatyuṣṇāt atyuṣṇābhyām atyuṣṇebhyaḥ
Genitiveatyuṣṇasya atyuṣṇayoḥ atyuṣṇānām
Locativeatyuṣṇe atyuṣṇayoḥ atyuṣṇeṣu

Compound atyuṣṇa -

Adverb -atyuṣṇam -atyuṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria