Declension table of ?atyaśnat

Deva

NeuterSingularDualPlural
Nominativeatyaśnat atyaśnantī atyaśnatī atyaśnanti
Vocativeatyaśnat atyaśnantī atyaśnatī atyaśnanti
Accusativeatyaśnat atyaśnantī atyaśnatī atyaśnanti
Instrumentalatyaśnatā atyaśnadbhyām atyaśnadbhiḥ
Dativeatyaśnate atyaśnadbhyām atyaśnadbhyaḥ
Ablativeatyaśnataḥ atyaśnadbhyām atyaśnadbhyaḥ
Genitiveatyaśnataḥ atyaśnatoḥ atyaśnatām
Locativeatyaśnati atyaśnatoḥ atyaśnatsu

Adverb -atyaśnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria