Declension table of ?atyaśnat

Deva

MasculineSingularDualPlural
Nominativeatyaśnan atyaśnantau atyaśnantaḥ
Vocativeatyaśnan atyaśnantau atyaśnantaḥ
Accusativeatyaśnantam atyaśnantau atyaśnataḥ
Instrumentalatyaśnatā atyaśnadbhyām atyaśnadbhiḥ
Dativeatyaśnate atyaśnadbhyām atyaśnadbhyaḥ
Ablativeatyaśnataḥ atyaśnadbhyām atyaśnadbhyaḥ
Genitiveatyaśnataḥ atyaśnatoḥ atyaśnatām
Locativeatyaśnati atyaśnatoḥ atyaśnatsu

Compound atyaśnat -

Adverb -atyaśnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria