Declension table of atyaśana

Deva

NeuterSingularDualPlural
Nominativeatyaśanam atyaśane atyaśanāni
Vocativeatyaśana atyaśane atyaśanāni
Accusativeatyaśanam atyaśane atyaśanāni
Instrumentalatyaśanena atyaśanābhyām atyaśanaiḥ
Dativeatyaśanāya atyaśanābhyām atyaśanebhyaḥ
Ablativeatyaśanāt atyaśanābhyām atyaśanebhyaḥ
Genitiveatyaśanasya atyaśanayoḥ atyaśanānām
Locativeatyaśane atyaśanayoḥ atyaśaneṣu

Compound atyaśana -

Adverb -atyaśanam -atyaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria