Declension table of ?atyayikapiṇḍapāta

Deva

MasculineSingularDualPlural
Nominativeatyayikapiṇḍapātaḥ atyayikapiṇḍapātau atyayikapiṇḍapātāḥ
Vocativeatyayikapiṇḍapāta atyayikapiṇḍapātau atyayikapiṇḍapātāḥ
Accusativeatyayikapiṇḍapātam atyayikapiṇḍapātau atyayikapiṇḍapātān
Instrumentalatyayikapiṇḍapātena atyayikapiṇḍapātābhyām atyayikapiṇḍapātaiḥ atyayikapiṇḍapātebhiḥ
Dativeatyayikapiṇḍapātāya atyayikapiṇḍapātābhyām atyayikapiṇḍapātebhyaḥ
Ablativeatyayikapiṇḍapātāt atyayikapiṇḍapātābhyām atyayikapiṇḍapātebhyaḥ
Genitiveatyayikapiṇḍapātasya atyayikapiṇḍapātayoḥ atyayikapiṇḍapātānām
Locativeatyayikapiṇḍapāte atyayikapiṇḍapātayoḥ atyayikapiṇḍapāteṣu

Compound atyayikapiṇḍapāta -

Adverb -atyayikapiṇḍapātam -atyayikapiṇḍapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria