Declension table of ?atyantika

Deva

MasculineSingularDualPlural
Nominativeatyantikaḥ atyantikau atyantikāḥ
Vocativeatyantika atyantikau atyantikāḥ
Accusativeatyantikam atyantikau atyantikān
Instrumentalatyantikena atyantikābhyām atyantikaiḥ atyantikebhiḥ
Dativeatyantikāya atyantikābhyām atyantikebhyaḥ
Ablativeatyantikāt atyantikābhyām atyantikebhyaḥ
Genitiveatyantikasya atyantikayoḥ atyantikānām
Locativeatyantike atyantikayoḥ atyantikeṣu

Compound atyantika -

Adverb -atyantikam -atyantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria