Declension table of ?atyantīna

Deva

MasculineSingularDualPlural
Nominativeatyantīnaḥ atyantīnau atyantīnāḥ
Vocativeatyantīna atyantīnau atyantīnāḥ
Accusativeatyantīnam atyantīnau atyantīnān
Instrumentalatyantīnena atyantīnābhyām atyantīnaiḥ atyantīnebhiḥ
Dativeatyantīnāya atyantīnābhyām atyantīnebhyaḥ
Ablativeatyantīnāt atyantīnābhyām atyantīnebhyaḥ
Genitiveatyantīnasya atyantīnayoḥ atyantīnānām
Locativeatyantīne atyantīnayoḥ atyantīneṣu

Compound atyantīna -

Adverb -atyantīnam -atyantīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria