Declension table of ?atyantavāsin

Deva

MasculineSingularDualPlural
Nominativeatyantavāsī atyantavāsinau atyantavāsinaḥ
Vocativeatyantavāsin atyantavāsinau atyantavāsinaḥ
Accusativeatyantavāsinam atyantavāsinau atyantavāsinaḥ
Instrumentalatyantavāsinā atyantavāsibhyām atyantavāsibhiḥ
Dativeatyantavāsine atyantavāsibhyām atyantavāsibhyaḥ
Ablativeatyantavāsinaḥ atyantavāsibhyām atyantavāsibhyaḥ
Genitiveatyantavāsinaḥ atyantavāsinoḥ atyantavāsinām
Locativeatyantavāsini atyantavāsinoḥ atyantavāsiṣu

Compound atyantavāsi -

Adverb -atyantavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria