Declension table of ?atyantasukumāra

Deva

MasculineSingularDualPlural
Nominativeatyantasukumāraḥ atyantasukumārau atyantasukumārāḥ
Vocativeatyantasukumāra atyantasukumārau atyantasukumārāḥ
Accusativeatyantasukumāram atyantasukumārau atyantasukumārān
Instrumentalatyantasukumāreṇa atyantasukumārābhyām atyantasukumāraiḥ atyantasukumārebhiḥ
Dativeatyantasukumārāya atyantasukumārābhyām atyantasukumārebhyaḥ
Ablativeatyantasukumārāt atyantasukumārābhyām atyantasukumārebhyaḥ
Genitiveatyantasukumārasya atyantasukumārayoḥ atyantasukumārāṇām
Locativeatyantasukumāre atyantasukumārayoḥ atyantasukumāreṣu

Compound atyantasukumāra -

Adverb -atyantasukumāram -atyantasukumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria