Declension table of ?atyantakopana

Deva

MasculineSingularDualPlural
Nominativeatyantakopanaḥ atyantakopanau atyantakopanāḥ
Vocativeatyantakopana atyantakopanau atyantakopanāḥ
Accusativeatyantakopanam atyantakopanau atyantakopanān
Instrumentalatyantakopanena atyantakopanābhyām atyantakopanaiḥ atyantakopanebhiḥ
Dativeatyantakopanāya atyantakopanābhyām atyantakopanebhyaḥ
Ablativeatyantakopanāt atyantakopanābhyām atyantakopanebhyaḥ
Genitiveatyantakopanasya atyantakopanayoḥ atyantakopanānām
Locativeatyantakopane atyantakopanayoḥ atyantakopaneṣu

Compound atyantakopana -

Adverb -atyantakopanam -atyantakopanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria