Declension table of ?atyantaguṇinī

Deva

FeminineSingularDualPlural
Nominativeatyantaguṇinī atyantaguṇinyau atyantaguṇinyaḥ
Vocativeatyantaguṇini atyantaguṇinyau atyantaguṇinyaḥ
Accusativeatyantaguṇinīm atyantaguṇinyau atyantaguṇinīḥ
Instrumentalatyantaguṇinyā atyantaguṇinībhyām atyantaguṇinībhiḥ
Dativeatyantaguṇinyai atyantaguṇinībhyām atyantaguṇinībhyaḥ
Ablativeatyantaguṇinyāḥ atyantaguṇinībhyām atyantaguṇinībhyaḥ
Genitiveatyantaguṇinyāḥ atyantaguṇinyoḥ atyantaguṇinīnām
Locativeatyantaguṇinyām atyantaguṇinyoḥ atyantaguṇinīṣu

Compound atyantaguṇini - atyantaguṇinī -

Adverb -atyantaguṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria