Declension table of ?atyantaguṇin

Deva

NeuterSingularDualPlural
Nominativeatyantaguṇi atyantaguṇinī atyantaguṇīni
Vocativeatyantaguṇin atyantaguṇi atyantaguṇinī atyantaguṇīni
Accusativeatyantaguṇi atyantaguṇinī atyantaguṇīni
Instrumentalatyantaguṇinā atyantaguṇibhyām atyantaguṇibhiḥ
Dativeatyantaguṇine atyantaguṇibhyām atyantaguṇibhyaḥ
Ablativeatyantaguṇinaḥ atyantaguṇibhyām atyantaguṇibhyaḥ
Genitiveatyantaguṇinaḥ atyantaguṇinoḥ atyantaguṇinām
Locativeatyantaguṇini atyantaguṇinoḥ atyantaguṇiṣu

Compound atyantaguṇi -

Adverb -atyantaguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria