Declension table of ?atyantaguṇinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | atyantaguṇi | atyantaguṇinī | atyantaguṇīni |
Vocative | atyantaguṇin atyantaguṇi | atyantaguṇinī | atyantaguṇīni |
Accusative | atyantaguṇi | atyantaguṇinī | atyantaguṇīni |
Instrumental | atyantaguṇinā | atyantaguṇibhyām | atyantaguṇibhiḥ |
Dative | atyantaguṇine | atyantaguṇibhyām | atyantaguṇibhyaḥ |
Ablative | atyantaguṇinaḥ | atyantaguṇibhyām | atyantaguṇibhyaḥ |
Genitive | atyantaguṇinaḥ | atyantaguṇinoḥ | atyantaguṇinām |
Locative | atyantaguṇini | atyantaguṇinoḥ | atyantaguṇiṣu |