Declension table of ?atyantaguṇin

Deva

MasculineSingularDualPlural
Nominativeatyantaguṇī atyantaguṇinau atyantaguṇinaḥ
Vocativeatyantaguṇin atyantaguṇinau atyantaguṇinaḥ
Accusativeatyantaguṇinam atyantaguṇinau atyantaguṇinaḥ
Instrumentalatyantaguṇinā atyantaguṇibhyām atyantaguṇibhiḥ
Dativeatyantaguṇine atyantaguṇibhyām atyantaguṇibhyaḥ
Ablativeatyantaguṇinaḥ atyantaguṇibhyām atyantaguṇibhyaḥ
Genitiveatyantaguṇinaḥ atyantaguṇinoḥ atyantaguṇinām
Locativeatyantaguṇini atyantaguṇinoḥ atyantaguṇiṣu

Compound atyantaguṇi -

Adverb -atyantaguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria