Declension table of ?atyantagāminī

Deva

FeminineSingularDualPlural
Nominativeatyantagāminī atyantagāminyau atyantagāminyaḥ
Vocativeatyantagāmini atyantagāminyau atyantagāminyaḥ
Accusativeatyantagāminīm atyantagāminyau atyantagāminīḥ
Instrumentalatyantagāminyā atyantagāminībhyām atyantagāminībhiḥ
Dativeatyantagāminyai atyantagāminībhyām atyantagāminībhyaḥ
Ablativeatyantagāminyāḥ atyantagāminībhyām atyantagāminībhyaḥ
Genitiveatyantagāminyāḥ atyantagāminyoḥ atyantagāminīnām
Locativeatyantagāminyām atyantagāminyoḥ atyantagāminīṣu

Compound atyantagāmini - atyantagāminī -

Adverb -atyantagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria