Declension table of ?atyantaga

Deva

NeuterSingularDualPlural
Nominativeatyantagam atyantage atyantagāni
Vocativeatyantaga atyantage atyantagāni
Accusativeatyantagam atyantage atyantagāni
Instrumentalatyantagena atyantagābhyām atyantagaiḥ
Dativeatyantagāya atyantagābhyām atyantagebhyaḥ
Ablativeatyantagāt atyantagābhyām atyantagebhyaḥ
Genitiveatyantagasya atyantagayoḥ atyantagānām
Locativeatyantage atyantagayoḥ atyantageṣu

Compound atyantaga -

Adverb -atyantagam -atyantagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria