Declension table of ?atyantaga

Deva

MasculineSingularDualPlural
Nominativeatyantagaḥ atyantagau atyantagāḥ
Vocativeatyantaga atyantagau atyantagāḥ
Accusativeatyantagam atyantagau atyantagān
Instrumentalatyantagena atyantagābhyām atyantagaiḥ atyantagebhiḥ
Dativeatyantagāya atyantagābhyām atyantagebhyaḥ
Ablativeatyantagāt atyantagābhyām atyantagebhyaḥ
Genitiveatyantagasya atyantagayoḥ atyantagānām
Locativeatyantage atyantagayoḥ atyantageṣu

Compound atyantaga -

Adverb -atyantagam -atyantagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria