Declension table of ?atyamarṣin

Deva

NeuterSingularDualPlural
Nominativeatyamarṣi atyamarṣiṇī atyamarṣīṇi
Vocativeatyamarṣin atyamarṣi atyamarṣiṇī atyamarṣīṇi
Accusativeatyamarṣi atyamarṣiṇī atyamarṣīṇi
Instrumentalatyamarṣiṇā atyamarṣibhyām atyamarṣibhiḥ
Dativeatyamarṣiṇe atyamarṣibhyām atyamarṣibhyaḥ
Ablativeatyamarṣiṇaḥ atyamarṣibhyām atyamarṣibhyaḥ
Genitiveatyamarṣiṇaḥ atyamarṣiṇoḥ atyamarṣiṇām
Locativeatyamarṣiṇi atyamarṣiṇoḥ atyamarṣiṣu

Compound atyamarṣi -

Adverb -atyamarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria