Declension table of ?atyamarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeatyamarṣaṇam atyamarṣaṇe atyamarṣaṇāni
Vocativeatyamarṣaṇa atyamarṣaṇe atyamarṣaṇāni
Accusativeatyamarṣaṇam atyamarṣaṇe atyamarṣaṇāni
Instrumentalatyamarṣaṇena atyamarṣaṇābhyām atyamarṣaṇaiḥ
Dativeatyamarṣaṇāya atyamarṣaṇābhyām atyamarṣaṇebhyaḥ
Ablativeatyamarṣaṇāt atyamarṣaṇābhyām atyamarṣaṇebhyaḥ
Genitiveatyamarṣaṇasya atyamarṣaṇayoḥ atyamarṣaṇānām
Locativeatyamarṣaṇe atyamarṣaṇayoḥ atyamarṣaṇeṣu

Compound atyamarṣaṇa -

Adverb -atyamarṣaṇam -atyamarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria