Declension table of ?atyamarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeatyamarṣaṇaḥ atyamarṣaṇau atyamarṣaṇāḥ
Vocativeatyamarṣaṇa atyamarṣaṇau atyamarṣaṇāḥ
Accusativeatyamarṣaṇam atyamarṣaṇau atyamarṣaṇān
Instrumentalatyamarṣaṇena atyamarṣaṇābhyām atyamarṣaṇaiḥ atyamarṣaṇebhiḥ
Dativeatyamarṣaṇāya atyamarṣaṇābhyām atyamarṣaṇebhyaḥ
Ablativeatyamarṣaṇāt atyamarṣaṇābhyām atyamarṣaṇebhyaḥ
Genitiveatyamarṣaṇasya atyamarṣaṇayoḥ atyamarṣaṇānām
Locativeatyamarṣaṇe atyamarṣaṇayoḥ atyamarṣaṇeṣu

Compound atyamarṣaṇa -

Adverb -atyamarṣaṇam -atyamarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria