Declension table of ?atyakṣara

Deva

NeuterSingularDualPlural
Nominativeatyakṣaram atyakṣare atyakṣarāṇi
Vocativeatyakṣara atyakṣare atyakṣarāṇi
Accusativeatyakṣaram atyakṣare atyakṣarāṇi
Instrumentalatyakṣareṇa atyakṣarābhyām atyakṣaraiḥ
Dativeatyakṣarāya atyakṣarābhyām atyakṣarebhyaḥ
Ablativeatyakṣarāt atyakṣarābhyām atyakṣarebhyaḥ
Genitiveatyakṣarasya atyakṣarayoḥ atyakṣarāṇām
Locativeatyakṣare atyakṣarayoḥ atyakṣareṣu

Compound atyakṣara -

Adverb -atyakṣaram -atyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria