Declension table of ?atyakṣara

Deva

MasculineSingularDualPlural
Nominativeatyakṣaraḥ atyakṣarau atyakṣarāḥ
Vocativeatyakṣara atyakṣarau atyakṣarāḥ
Accusativeatyakṣaram atyakṣarau atyakṣarān
Instrumentalatyakṣareṇa atyakṣarābhyām atyakṣaraiḥ atyakṣarebhiḥ
Dativeatyakṣarāya atyakṣarābhyām atyakṣarebhyaḥ
Ablativeatyakṣarāt atyakṣarābhyām atyakṣarebhyaḥ
Genitiveatyakṣarasya atyakṣarayoḥ atyakṣarāṇām
Locativeatyakṣare atyakṣarayoḥ atyakṣareṣu

Compound atyakṣara -

Adverb -atyakṣaram -atyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria