Declension table of ?atyaṅgula

Deva

MasculineSingularDualPlural
Nominativeatyaṅgulaḥ atyaṅgulau atyaṅgulāḥ
Vocativeatyaṅgula atyaṅgulau atyaṅgulāḥ
Accusativeatyaṅgulam atyaṅgulau atyaṅgulān
Instrumentalatyaṅgulena atyaṅgulābhyām atyaṅgulaiḥ atyaṅgulebhiḥ
Dativeatyaṅgulāya atyaṅgulābhyām atyaṅgulebhyaḥ
Ablativeatyaṅgulāt atyaṅgulābhyām atyaṅgulebhyaḥ
Genitiveatyaṅgulasya atyaṅgulayoḥ atyaṅgulānām
Locativeatyaṅgule atyaṅgulayoḥ atyaṅguleṣu

Compound atyaṅgula -

Adverb -atyaṅgulam -atyaṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria