Declension table of ?atyadbhutā

Deva

FeminineSingularDualPlural
Nominativeatyadbhutā atyadbhute atyadbhutāḥ
Vocativeatyadbhute atyadbhute atyadbhutāḥ
Accusativeatyadbhutām atyadbhute atyadbhutāḥ
Instrumentalatyadbhutayā atyadbhutābhyām atyadbhutābhiḥ
Dativeatyadbhutāyai atyadbhutābhyām atyadbhutābhyaḥ
Ablativeatyadbhutāyāḥ atyadbhutābhyām atyadbhutābhyaḥ
Genitiveatyadbhutāyāḥ atyadbhutayoḥ atyadbhutānām
Locativeatyadbhutāyām atyadbhutayoḥ atyadbhutāsu

Adverb -atyadbhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria