Declension table of ?atyadbhuta

Deva

NeuterSingularDualPlural
Nominativeatyadbhutam atyadbhute atyadbhutāni
Vocativeatyadbhuta atyadbhute atyadbhutāni
Accusativeatyadbhutam atyadbhute atyadbhutāni
Instrumentalatyadbhutena atyadbhutābhyām atyadbhutaiḥ
Dativeatyadbhutāya atyadbhutābhyām atyadbhutebhyaḥ
Ablativeatyadbhutāt atyadbhutābhyām atyadbhutebhyaḥ
Genitiveatyadbhutasya atyadbhutayoḥ atyadbhutānām
Locativeatyadbhute atyadbhutayoḥ atyadbhuteṣu

Compound atyadbhuta -

Adverb -atyadbhutam -atyadbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria