Declension table of ?atyabhisṛtā

Deva

FeminineSingularDualPlural
Nominativeatyabhisṛtā atyabhisṛte atyabhisṛtāḥ
Vocativeatyabhisṛte atyabhisṛte atyabhisṛtāḥ
Accusativeatyabhisṛtām atyabhisṛte atyabhisṛtāḥ
Instrumentalatyabhisṛtayā atyabhisṛtābhyām atyabhisṛtābhiḥ
Dativeatyabhisṛtāyai atyabhisṛtābhyām atyabhisṛtābhyaḥ
Ablativeatyabhisṛtāyāḥ atyabhisṛtābhyām atyabhisṛtābhyaḥ
Genitiveatyabhisṛtāyāḥ atyabhisṛtayoḥ atyabhisṛtānām
Locativeatyabhisṛtāyām atyabhisṛtayoḥ atyabhisṛtāsu

Adverb -atyabhisṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria