Declension table of ?atyabhisṛta

Deva

MasculineSingularDualPlural
Nominativeatyabhisṛtaḥ atyabhisṛtau atyabhisṛtāḥ
Vocativeatyabhisṛta atyabhisṛtau atyabhisṛtāḥ
Accusativeatyabhisṛtam atyabhisṛtau atyabhisṛtān
Instrumentalatyabhisṛtena atyabhisṛtābhyām atyabhisṛtaiḥ atyabhisṛtebhiḥ
Dativeatyabhisṛtāya atyabhisṛtābhyām atyabhisṛtebhyaḥ
Ablativeatyabhisṛtāt atyabhisṛtābhyām atyabhisṛtebhyaḥ
Genitiveatyabhisṛtasya atyabhisṛtayoḥ atyabhisṛtānām
Locativeatyabhisṛte atyabhisṛtayoḥ atyabhisṛteṣu

Compound atyabhisṛta -

Adverb -atyabhisṛtam -atyabhisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria