Declension table of ?atyāśramin

Deva

MasculineSingularDualPlural
Nominativeatyāśramī atyāśramiṇau atyāśramiṇaḥ
Vocativeatyāśramin atyāśramiṇau atyāśramiṇaḥ
Accusativeatyāśramiṇam atyāśramiṇau atyāśramiṇaḥ
Instrumentalatyāśramiṇā atyāśramibhyām atyāśramibhiḥ
Dativeatyāśramiṇe atyāśramibhyām atyāśramibhyaḥ
Ablativeatyāśramiṇaḥ atyāśramibhyām atyāśramibhyaḥ
Genitiveatyāśramiṇaḥ atyāśramiṇoḥ atyāśramiṇām
Locativeatyāśramiṇi atyāśramiṇoḥ atyāśramiṣu

Compound atyāśrami -

Adverb -atyāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria