Declension table of ?atyāśita

Deva

NeuterSingularDualPlural
Nominativeatyāśitam atyāśite atyāśitāni
Vocativeatyāśita atyāśite atyāśitāni
Accusativeatyāśitam atyāśite atyāśitāni
Instrumentalatyāśitena atyāśitābhyām atyāśitaiḥ
Dativeatyāśitāya atyāśitābhyām atyāśitebhyaḥ
Ablativeatyāśitāt atyāśitābhyām atyāśitebhyaḥ
Genitiveatyāśitasya atyāśitayoḥ atyāśitānām
Locativeatyāśite atyāśitayoḥ atyāśiteṣu

Compound atyāśita -

Adverb -atyāśitam -atyāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria