Declension table of ?atyāśita

Deva

MasculineSingularDualPlural
Nominativeatyāśitaḥ atyāśitau atyāśitāḥ
Vocativeatyāśita atyāśitau atyāśitāḥ
Accusativeatyāśitam atyāśitau atyāśitān
Instrumentalatyāśitena atyāśitābhyām atyāśitaiḥ atyāśitebhiḥ
Dativeatyāśitāya atyāśitābhyām atyāśitebhyaḥ
Ablativeatyāśitāt atyāśitābhyām atyāśitebhyaḥ
Genitiveatyāśitasya atyāśitayoḥ atyāśitānām
Locativeatyāśite atyāśitayoḥ atyāśiteṣu

Compound atyāśita -

Adverb -atyāśitam -atyāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria