Declension table of ?atyāyu

Deva

NeuterSingularDualPlural
Nominativeatyāyu atyāyunī atyāyūni
Vocativeatyāyu atyāyunī atyāyūni
Accusativeatyāyu atyāyunī atyāyūni
Instrumentalatyāyunā atyāyubhyām atyāyubhiḥ
Dativeatyāyune atyāyubhyām atyāyubhyaḥ
Ablativeatyāyunaḥ atyāyubhyām atyāyubhyaḥ
Genitiveatyāyunaḥ atyāyunoḥ atyāyūnām
Locativeatyāyuni atyāyunoḥ atyāyuṣu

Compound atyāyu -

Adverb -atyāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria