Declension table of ?atyāsāriṇī

Deva

FeminineSingularDualPlural
Nominativeatyāsāriṇī atyāsāriṇyau atyāsāriṇyaḥ
Vocativeatyāsāriṇi atyāsāriṇyau atyāsāriṇyaḥ
Accusativeatyāsāriṇīm atyāsāriṇyau atyāsāriṇīḥ
Instrumentalatyāsāriṇyā atyāsāriṇībhyām atyāsāriṇībhiḥ
Dativeatyāsāriṇyai atyāsāriṇībhyām atyāsāriṇībhyaḥ
Ablativeatyāsāriṇyāḥ atyāsāriṇībhyām atyāsāriṇībhyaḥ
Genitiveatyāsāriṇyāḥ atyāsāriṇyoḥ atyāsāriṇīnām
Locativeatyāsāriṇyām atyāsāriṇyoḥ atyāsāriṇīṣu

Compound atyāsāriṇi - atyāsāriṇī -

Adverb -atyāsāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria