Declension table of ?atyārūḍhi

Deva

FeminineSingularDualPlural
Nominativeatyārūḍhiḥ atyārūḍhī atyārūḍhayaḥ
Vocativeatyārūḍhe atyārūḍhī atyārūḍhayaḥ
Accusativeatyārūḍhim atyārūḍhī atyārūḍhīḥ
Instrumentalatyārūḍhyā atyārūḍhibhyām atyārūḍhibhiḥ
Dativeatyārūḍhyai atyārūḍhaye atyārūḍhibhyām atyārūḍhibhyaḥ
Ablativeatyārūḍhyāḥ atyārūḍheḥ atyārūḍhibhyām atyārūḍhibhyaḥ
Genitiveatyārūḍhyāḥ atyārūḍheḥ atyārūḍhyoḥ atyārūḍhīnām
Locativeatyārūḍhyām atyārūḍhau atyārūḍhyoḥ atyārūḍhiṣu

Compound atyārūḍhi -

Adverb -atyārūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria