Declension table of ?atyākhaṇḍalavikrama

Deva

NeuterSingularDualPlural
Nominativeatyākhaṇḍalavikramam atyākhaṇḍalavikrame atyākhaṇḍalavikramāṇi
Vocativeatyākhaṇḍalavikrama atyākhaṇḍalavikrame atyākhaṇḍalavikramāṇi
Accusativeatyākhaṇḍalavikramam atyākhaṇḍalavikrame atyākhaṇḍalavikramāṇi
Instrumentalatyākhaṇḍalavikrameṇa atyākhaṇḍalavikramābhyām atyākhaṇḍalavikramaiḥ
Dativeatyākhaṇḍalavikramāya atyākhaṇḍalavikramābhyām atyākhaṇḍalavikramebhyaḥ
Ablativeatyākhaṇḍalavikramāt atyākhaṇḍalavikramābhyām atyākhaṇḍalavikramebhyaḥ
Genitiveatyākhaṇḍalavikramasya atyākhaṇḍalavikramayoḥ atyākhaṇḍalavikramāṇām
Locativeatyākhaṇḍalavikrame atyākhaṇḍalavikramayoḥ atyākhaṇḍalavikrameṣu

Compound atyākhaṇḍalavikrama -

Adverb -atyākhaṇḍalavikramam -atyākhaṇḍalavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria