Declension table of ?atyādāna

Deva

NeuterSingularDualPlural
Nominativeatyādānam atyādāne atyādānāni
Vocativeatyādāna atyādāne atyādānāni
Accusativeatyādānam atyādāne atyādānāni
Instrumentalatyādānena atyādānābhyām atyādānaiḥ
Dativeatyādānāya atyādānābhyām atyādānebhyaḥ
Ablativeatyādānāt atyādānābhyām atyādānebhyaḥ
Genitiveatyādānasya atyādānayoḥ atyādānānām
Locativeatyādāne atyādānayoḥ atyādāneṣu

Compound atyādāna -

Adverb -atyādānam -atyādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria