Declension table of ?atyaṣṭi

Deva

FeminineSingularDualPlural
Nominativeatyaṣṭiḥ atyaṣṭī atyaṣṭayaḥ
Vocativeatyaṣṭe atyaṣṭī atyaṣṭayaḥ
Accusativeatyaṣṭim atyaṣṭī atyaṣṭīḥ
Instrumentalatyaṣṭyā atyaṣṭibhyām atyaṣṭibhiḥ
Dativeatyaṣṭyai atyaṣṭaye atyaṣṭibhyām atyaṣṭibhyaḥ
Ablativeatyaṣṭyāḥ atyaṣṭeḥ atyaṣṭibhyām atyaṣṭibhyaḥ
Genitiveatyaṣṭyāḥ atyaṣṭeḥ atyaṣṭyoḥ atyaṣṭīnām
Locativeatyaṣṭyām atyaṣṭau atyaṣṭyoḥ atyaṣṭiṣu

Compound atyaṣṭi -

Adverb -atyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria