Declension table of ?atya

Deva

MasculineSingularDualPlural
Nominativeatyaḥ atyau atyāḥ
Vocativeatya atyau atyāḥ
Accusativeatyam atyau atyān
Instrumentalatyena atyābhyām atyaiḥ atyebhiḥ
Dativeatyāya atyābhyām atyebhyaḥ
Ablativeatyāt atyābhyām atyebhyaḥ
Genitiveatyasya atyayoḥ atyānām
Locativeatye atyayoḥ atyeṣu

Compound atya -

Adverb -atyam -atyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria