Declension table of ?atyṛṣabha

Deva

MasculineSingularDualPlural
Nominativeatyṛṣabhaḥ atyṛṣabhau atyṛṣabhāḥ
Vocativeatyṛṣabha atyṛṣabhau atyṛṣabhāḥ
Accusativeatyṛṣabham atyṛṣabhau atyṛṣabhān
Instrumentalatyṛṣabheṇa atyṛṣabhābhyām atyṛṣabhaiḥ atyṛṣabhebhiḥ
Dativeatyṛṣabhāya atyṛṣabhābhyām atyṛṣabhebhyaḥ
Ablativeatyṛṣabhāt atyṛṣabhābhyām atyṛṣabhebhyaḥ
Genitiveatyṛṣabhasya atyṛṣabhayoḥ atyṛṣabhāṇām
Locativeatyṛṣabhe atyṛṣabhayoḥ atyṛṣabheṣu

Compound atyṛṣabha -

Adverb -atyṛṣabham -atyṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria