Declension table of ?atvac

Deva

MasculineSingularDualPlural
Nominativeatvaṅ atvañcau atvañcaḥ
Vocativeatvaṅ atvañcau atvañcaḥ
Accusativeatvañcam atvañcau atūcaḥ
Instrumentalatūcā atvagbhyām atvagbhiḥ
Dativeatūce atvagbhyām atvagbhyaḥ
Ablativeatūcaḥ atvagbhyām atvagbhyaḥ
Genitiveatūcaḥ atūcoḥ atūcām
Locativeatūci atūcoḥ atvakṣu

Compound atvak -

Adverb -atvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria