Declension table of ?atūtuji_ā

Deva

FeminineSingularDualPlural
Nominativeatūtuji_ā atūtuji_e atūtuji_āḥ
Vocativeatūtuji_e atūtuji_e atūtuji_āḥ
Accusativeatūtuji_ām atūtuji_e atūtuji_āḥ
Instrumentalatūtuji_ayā atūtuji_ābhyām atūtuji_ābhiḥ
Dativeatūtuji_āyai atūtuji_ābhyām atūtuji_ābhyaḥ
Ablativeatūtuji_āyāḥ atūtuji_ābhyām atūtuji_ābhyaḥ
Genitiveatūtuji_āyāḥ atūtuji_ayoḥ atūtuji_ānām
Locativeatūtuji_āyām atūtuji_ayoḥ atūtuji_āsu

Adverb -atūtuji_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria