Declension table of ?atūrtā

Deva

FeminineSingularDualPlural
Nominativeatūrtā atūrte atūrtāḥ
Vocativeatūrte atūrte atūrtāḥ
Accusativeatūrtām atūrte atūrtāḥ
Instrumentalatūrtayā atūrtābhyām atūrtābhiḥ
Dativeatūrtāyai atūrtābhyām atūrtābhyaḥ
Ablativeatūrtāyāḥ atūrtābhyām atūrtābhyaḥ
Genitiveatūrtāyāḥ atūrtayoḥ atūrtānām
Locativeatūrtāyām atūrtayoḥ atūrtāsu

Adverb -atūrtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria