Declension table of ?atūrta

Deva

MasculineSingularDualPlural
Nominativeatūrtaḥ atūrtau atūrtāḥ
Vocativeatūrta atūrtau atūrtāḥ
Accusativeatūrtam atūrtau atūrtān
Instrumentalatūrtena atūrtābhyām atūrtaiḥ atūrtebhiḥ
Dativeatūrtāya atūrtābhyām atūrtebhyaḥ
Ablativeatūrtāt atūrtābhyām atūrtebhyaḥ
Genitiveatūrtasya atūrtayoḥ atūrtānām
Locativeatūrte atūrtayoḥ atūrteṣu

Compound atūrta -

Adverb -atūrtam -atūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria