Declension table of ?atunda

Deva

NeuterSingularDualPlural
Nominativeatundam atunde atundāni
Vocativeatunda atunde atundāni
Accusativeatundam atunde atundāni
Instrumentalatundena atundābhyām atundaiḥ
Dativeatundāya atundābhyām atundebhyaḥ
Ablativeatundāt atundābhyām atundebhyaḥ
Genitiveatundasya atundayoḥ atundānām
Locativeatunde atundayoḥ atundeṣu

Compound atunda -

Adverb -atundam -atundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria