Declension table of ?atulyaprabha

Deva

MasculineSingularDualPlural
Nominativeatulyaprabhaḥ atulyaprabhau atulyaprabhāḥ
Vocativeatulyaprabha atulyaprabhau atulyaprabhāḥ
Accusativeatulyaprabham atulyaprabhau atulyaprabhān
Instrumentalatulyaprabheṇa atulyaprabhābhyām atulyaprabhaiḥ atulyaprabhebhiḥ
Dativeatulyaprabhāya atulyaprabhābhyām atulyaprabhebhyaḥ
Ablativeatulyaprabhāt atulyaprabhābhyām atulyaprabhebhyaḥ
Genitiveatulyaprabhasya atulyaprabhayoḥ atulyaprabhāṇām
Locativeatulyaprabhe atulyaprabhayoḥ atulyaprabheṣu

Compound atulyaprabha -

Adverb -atulyaprabham -atulyaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria