Declension table of ?atuṣṭi

Deva

FeminineSingularDualPlural
Nominativeatuṣṭiḥ atuṣṭī atuṣṭayaḥ
Vocativeatuṣṭe atuṣṭī atuṣṭayaḥ
Accusativeatuṣṭim atuṣṭī atuṣṭīḥ
Instrumentalatuṣṭyā atuṣṭibhyām atuṣṭibhiḥ
Dativeatuṣṭyai atuṣṭaye atuṣṭibhyām atuṣṭibhyaḥ
Ablativeatuṣṭyāḥ atuṣṭeḥ atuṣṭibhyām atuṣṭibhyaḥ
Genitiveatuṣṭyāḥ atuṣṭeḥ atuṣṭyoḥ atuṣṭīnām
Locativeatuṣṭyām atuṣṭau atuṣṭyoḥ atuṣṭiṣu

Compound atuṣṭi -

Adverb -atuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria